B 540-44 Bālātripurasundarīkavaca

Manuscript culture infobox

Filmed in: B 540/44
Title: Bālātripurasundarīkavaca
Dimensions: 17 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2170
Remarks:

Reel No. B 540/44

Inventory No. 6221

Title Bālātripurākavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 10.9 cm

Binding Hole

Folios 6

Lines per Folio 6

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/2170

Manuscript Features

The manuscript is followed by another text Bālākavaca

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pārvaty uvāca ||

bhagavan sarvadharmajña[ḥ] sarvaśāstraviśāradaḥ |
pṛ[c]chāmi tvāṃ suraśreṣṭha bālāyāḥ kavacaṃ śubhaṃ || 1 ||

yena vijñānamātreṇa trailokyaṃ vaśayet kṣaṇāt ||
śrīr lakṣmīr yaśa ārogyaṃ siddhir nānāvidhā smṛtā || 2 ||

yātu karmāṇi mukhyāni sidhyaṃti yatprasādataḥ ||
sā māyā paramā mukti[r] hetubhūtā sanātanī || 3 ||

yā mūlaprakṛti[ḥ] jñeyā brahmaprāptimayī sadā ||
tasyāstu kavacaṃ puṇyaṃ sarvarakṣākaraṃ sadā || 4 || (fol. 1v1–2r3)

End

tasmāt sarvatra yuktena kavacaṃ paṭhate sadā ||
mamtrasiddhiḥ prajāyeta varṣamātreṇa suṃdari || 28 ||

bālātripurasauṃdaryā kavacaṃ devadurllabhaṃ
pūrvajanmani deveśi kṛtaṃ puṇyaṃ yadā bhavet || 29 ||

rasarudramite pātre sadādīpaṃ sa kārayet ||
goghṛtena prakartavyaṃ homaṃ caiva tathā kuru || 30 ||

aṣṭadalaṃ trikoṇaṃ ca biṃduyuktaṃ tu bhāmini || śrī ||    || (fol. 6r4–6v3)

Colophon

iti śrīrudrayāmale bālātripurākavacam saṃpūrṇaṃ ||    || saṃvat 1812 nā bhādrapadāśudi 2 some la(!)ṣitaṃm idaṃ (fol. 6v5–6)

Microfilm Details

Reel No. B 540/44

Date of Filming 12-11-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 09-02-2011