B 540-44 Bālātripurasundarīkavaca
Manuscript culture infobox
Filmed in: B 540/44
Title: Bālātripurasundarīkavaca
Dimensions: 17 x 10.9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2170
Remarks:
Reel No. B 540/44
Inventory No. 6221
Title Bālātripurākavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 10.9 cm
Binding Hole
Folios 6
Lines per Folio 6
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 5/2170
Manuscript Features
The manuscript is followed by another text Bālākavaca
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
pārvaty uvāca ||
bhagavan sarvadharmajña[ḥ] sarvaśāstraviśāradaḥ |
pṛ[c]chāmi tvāṃ suraśreṣṭha bālāyāḥ kavacaṃ śubhaṃ || 1 ||
yena vijñānamātreṇa trailokyaṃ vaśayet kṣaṇāt ||
śrīr lakṣmīr yaśa ārogyaṃ siddhir nānāvidhā smṛtā || 2 ||
yātu karmāṇi mukhyāni sidhyaṃti yatprasādataḥ ||
sā māyā paramā mukti[r] hetubhūtā sanātanī || 3 ||
yā mūlaprakṛti[ḥ] jñeyā brahmaprāptimayī sadā ||
tasyāstu kavacaṃ puṇyaṃ sarvarakṣākaraṃ sadā || 4 || (fol. 1v1–2r3)
End
tasmāt sarvatra yuktena kavacaṃ paṭhate sadā ||
mamtrasiddhiḥ prajāyeta varṣamātreṇa suṃdari || 28 ||
bālātripurasauṃdaryā kavacaṃ devadurllabhaṃ
pūrvajanmani deveśi kṛtaṃ puṇyaṃ yadā bhavet || 29 ||
rasarudramite pātre sadādīpaṃ sa kārayet ||
goghṛtena prakartavyaṃ homaṃ caiva tathā kuru || 30 ||
aṣṭadalaṃ trikoṇaṃ ca biṃduyuktaṃ tu bhāmini || śrī || || (fol. 6r4–6v3)
Colophon
iti śrīrudrayāmale bālātripurākavacam saṃpūrṇaṃ || || saṃvat 1812 nā bhādrapadāśudi 2 some la(!)ṣitaṃm idaṃ (fol. 6v5–6)
Microfilm Details
Reel No. B 540/44
Date of Filming 12-11-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 09-02-2011